Original

मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥

Segmented

मति-भेद-तमः-तिरोहिते गहने कृत्य-विधौ विवेकिनाम् सु कृतः परिशुद्ध आगमः कुरुते दीप इव अर्थ-दर्शनम्

Analysis

Word Lemma Parse
मति मति pos=n,comp=y
भेद भेद pos=n,comp=y
तमः तमस् pos=n,comp=y
तिरोहिते तिरोधा pos=va,g=m,c=7,n=s,f=part
गहने गहन pos=a,g=m,c=7,n=s
कृत्य कृत्य pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
विवेकिनाम् विवेकिन् pos=a,g=m,c=6,n=p
सु सु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
परिशुद्ध परिशुध् pos=va,g=m,c=1,n=s,f=part
आगमः आगम pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
दीप दीप pos=n,g=m,c=1,n=s
इव इव pos=i
अर्थ अर्थ pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s