Original

अपवर्जितविप्लवे शुचय् हृदयग्राहिणि मङ्गलास्पदे ।विमला तव विस्तरे गिरां मतिर् आदर्श इवाभिदृश्यते ॥

Segmented

अपवर्जय्-विप्लवे शुचौ हृदय-ग्राहिन् मङ्गल-आस्पदे विमला तव विस्तरे गिराम् मतिः आदर्श इव अभिदृश्यते

Analysis

Word Lemma Parse
अपवर्जय् अपवर्जय् pos=va,comp=y,f=part
विप्लवे विप्लव pos=n,g=m,c=7,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
हृदय हृदय pos=n,comp=y
ग्राहिन् ग्राहिन् pos=a,g=n,c=7,n=s
मङ्गल मङ्गल pos=n,comp=y
आस्पदे आस्पद pos=n,g=n,c=7,n=s
विमला विमला pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विस्तरे विस्तर pos=n,g=m,c=7,n=s
गिराम् गिर् pos=n,g=f,c=6,n=p
मतिः मति pos=n,g=f,c=1,n=s
आदर्श आदर्श pos=n,g=m,c=7,n=s
इव इव pos=i
अभिदृश्यते अभिदृश् pos=v,p=3,n=s,l=lat