Original

ज्वलतस् तव जातवेदसः सततं वैरिकृतस्य चेतसि ।विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥

Segmented

ज्वलतस् तव जातवेदसः सततम् वैरि-कृतस्य चेतसि विदधातु शमम् शिवेतरा रिपु-नारी-नयन-अम्बु-संततिः

Analysis

Word Lemma Parse
ज्वलतस् ज्वल् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
जातवेदसः जातवेदस् pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
वैरि वैरिन् pos=n,comp=y
कृतस्य कृ pos=va,g=m,c=6,n=s,f=part
चेतसि चेतस् pos=n,g=n,c=7,n=s
विदधातु विधा pos=v,p=3,n=s,l=lot
शमम् शम pos=n,g=m,c=2,n=s
शिवेतरा शिवेतर pos=a,g=f,c=1,n=s
रिपु रिपु pos=n,comp=y
नारी नारी pos=n,comp=y
नयन नयन pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
संततिः संतति pos=n,g=f,c=1,n=s