Original

किम् अवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥

Segmented

किम् अवेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः प्रकृतिः खलु सा महीयसः सहते न अन्य-समुन्नतिम् यया

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
फलम् फल pos=n,g=n,c=2,n=s
पयोधरान् पयोधर pos=n,g=m,c=2,n=p
ध्वनतः ध्वन् pos=va,g=m,c=2,n=p,f=part
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
मृगाधिपः मृगाधिप pos=n,g=m,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
खलु खलु pos=i
सा तद् pos=n,g=f,c=1,n=s
महीयसः महीयस् pos=a,g=m,c=6,n=s
सहते सह् pos=v,p=3,n=s,l=lat
pos=i
अन्य अन्य pos=n,comp=y
समुन्नतिम् समुन्नति pos=n,g=f,c=2,n=s
यया यद् pos=n,g=f,c=3,n=s