Original

ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः ।अभिभूतिभयाद् असून् अतः सुखम् उज्झन्ति न धाम मानिनः ॥

Segmented

ज्वलितम् न हिरण्यरेतसम् चयम् आस्कन्दति भस्मनाम् जनः अभिभूति-भयात् असून् अतः सुखम् उझन्ति न धाम मानिनः

Analysis

Word Lemma Parse
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
pos=i
हिरण्यरेतसम् हिरण्यरेतस् pos=n,g=m,c=2,n=s
चयम् चय pos=n,g=m,c=2,n=s
आस्कन्दति आस्कन्द् pos=v,p=3,n=s,l=lat
भस्मनाम् भस्मन् pos=n,g=n,c=6,n=p
जनः जन pos=n,g=m,c=1,n=s
अभिभूति अभिभूति pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
असून् असु pos=n,g=m,c=2,n=p
अतः अतस् pos=i
सुखम् सुखम् pos=i
उझन्ति उझ् pos=v,p=3,n=p,l=lat
pos=i
धाम धामन् pos=n,g=n,c=2,n=s
मानिनः मानिन् pos=a,g=m,c=1,n=p