Original

द्विषता विहितं त्वयाथवा यदि लब्धा पुनर् आत्मनः पदम् ।जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर् भुजैः ॥

Segmented

द्विषता विहितम् त्वया अथवा यदि लब्धा पुनः आत्मनः पदम् जननाथ ते अनुजन्मन् कृतम् आविष्कृ-पौरुषैः भुजैः

Analysis

Word Lemma Parse
द्विषता द्विष् pos=va,g=m,c=3,n=s,f=part
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अथवा अथवा pos=i
यदि यदि pos=i
लब्धा लभ् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=1,n=s
जननाथ जननाथ pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुजन्मन् अनुजन्मन् pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आविष्कृ आविष्कृ pos=va,comp=y,f=part
पौरुषैः पौरुष pos=n,g=m,c=3,n=p
भुजैः भुज pos=n,g=m,c=3,n=p