Original

विपदो ऽभिभवन्त्य् अविक्रमं रहयत्य् आपदुपेतम् आयतिः ।नियता लघुता निरायतेर् अगरीयान् न पदं नृपश्रियः ॥

Segmented

विपदो ऽभिभवन्त्य् अ विक्रमम् रहयत्य् आपद्-उपेतम् आयतिः नियता लघु-ता निरायतेः अ गरीयान् न पदम् नृप-श्रियः

Analysis

Word Lemma Parse
विपदो विपद् pos=n,g=f,c=1,n=p
ऽभिभवन्त्य् अभिभू pos=v,p=3,n=p,l=lat
pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
रहयत्य् रहय् pos=v,p=3,n=s,l=lat
आपद् आपद् pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
आयतिः आयति pos=n,g=f,c=1,n=s
नियता नियम् pos=va,g=f,c=1,n=s,f=part
लघु लघु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
निरायतेः निरायति pos=a,g=m,c=6,n=s
pos=i
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
pos=i
पदम् पद pos=n,g=n,c=2,n=s
नृप नृप pos=n,comp=y
श्रियः श्री pos=n,g=f,c=6,n=s