Original

अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया ।अपयान्त्य् अचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥

Segmented

अनुपालयताम् उदेष्यतीम् प्रभु-शक्तिम् द्विषताम् अनीहया अपयान्त्य् अचिरान् महीभुजाम् जन-निर्वाद-भयात् इव श्रियः

Analysis

Word Lemma Parse
अनुपालयताम् अनुपालय् pos=v,p=3,n=s,l=lot
उदेष्यतीम् उदि pos=va,g=f,c=2,n=s,f=part
प्रभु प्रभु pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अनीहया अनीहा pos=n,g=f,c=3,n=s
अपयान्त्य् अपया pos=v,p=3,n=p,l=lat
अचिरान् अचिरात् pos=i
महीभुजाम् महीभुज् pos=n,g=m,c=6,n=p
जन जन pos=n,comp=y
निर्वाद निर्वाद pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
इव इव pos=i
श्रियः श्री pos=n,g=f,c=1,n=p