Original

सिषिचुर् अवनिम् अम्बुवाहाः शनैः सुरकुसुमम् इयाय चित्रं दिवः ।विमलरुचि भृशं नभो दुन्दुभेर् ध्वनिर् अखिलम् अनाहतस्यानशे ॥

Segmented

सिषिचुः अवनिम् अम्बुवाहाः शनैः सुर-कुसुमम् इयाय चित्रम् दिवः विमल-रुचि भृशम् नभो दुन्दुभेः ध्वनिः अखिलम् अनाहतस्य आनशे

Analysis

Word Lemma Parse
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
अवनिम् अवनि pos=n,g=f,c=2,n=s
अम्बुवाहाः अम्बुवाह pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i
सुर सुर pos=n,comp=y
कुसुमम् कुसुम pos=n,g=n,c=1,n=s
इयाय pos=v,p=3,n=s,l=lit
चित्रम् चित्र pos=a,g=n,c=1,n=s
दिवः दिव् pos=n,g=,c=6,n=s
विमल विमल pos=a,comp=y
रुचि रुचि pos=n,g=n,c=1,n=s
भृशम् भृशम् pos=i
नभो नभस् pos=n,g=n,c=1,n=s
दुन्दुभेः दुन्दुभि pos=n,g=m,c=6,n=s
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
अनाहतस्य अनाहत pos=a,g=m,c=6,n=s
आनशे अश् pos=v,p=3,n=s,l=lit