Original

अस्मिन् यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम् ।मूर्छान्तरायं मुहुर् उच्छिनत्ति नासारशीतं करिशीकराम्भः ॥

Segmented

अस्मिन् यशः-पौरुष-लोलुपानाम् अरातिभिः प्रत्युरसम् क्षतानाम् मूर्च्छा-अन्तरायम् मुहुः उच्छिनत्ति न आसार-शीतम् करि-शीकर-अम्भः

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
यशः यशस् pos=n,comp=y
पौरुष पौरुष pos=n,comp=y
लोलुपानाम् लोलुप pos=a,g=m,c=6,n=p
अरातिभिः अराति pos=n,g=m,c=3,n=p
प्रत्युरसम् प्रत्युरस pos=n,g=n,c=2,n=s
क्षतानाम् क्षन् pos=va,g=m,c=6,n=p,f=part
मूर्च्छा मूर्छा pos=n,comp=y
अन्तरायम् अन्तराय pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
उच्छिनत्ति उच्छिद् pos=v,p=3,n=s,l=lat
pos=i
आसार आसार pos=n,comp=y
शीतम् शीत pos=a,g=n,c=1,n=s
करि करिन् pos=n,comp=y
शीकर शीकर pos=n,comp=y
अम्भः अम्भस् pos=n,g=n,c=1,n=s