Original

रथाङ्गसंक्रीडितम् अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।संघर्षयोगाद् इव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥

Segmented

रथ-अङ्ग-संक्रीडितम् अश्व-हेषा बृहन्ति मत्त-द्विप-बृंहितानि संघर्ष-योगात् इव मूर्छितानि ह्रादम् निगृह्णन्ति न दुन्दुभीनाम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
संक्रीडितम् संक्रीड् pos=va,g=n,c=2,n=s,f=part
अश्व अश्व pos=n,comp=y
हेषा हेषा pos=n,g=f,c=1,n=s
बृहन्ति बृहत् pos=a,g=n,c=1,n=p
मत्त मद् pos=va,comp=y,f=part
द्विप द्विप pos=n,comp=y
बृंहितानि बृंहित pos=n,g=n,c=1,n=p
संघर्ष संघर्ष pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
इव इव pos=i
मूर्छितानि मूर्छ् pos=va,g=n,c=1,n=p,f=part
ह्रादम् ह्राद pos=n,g=m,c=2,n=s
निगृह्णन्ति निग्रह् pos=v,p=3,n=p,l=lat
pos=i
दुन्दुभीनाम् दुन्दुभि pos=n,g=f,c=6,n=p