Original

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् ।नास्त्य् अत्र तेजस्विभिर् उत्सुकानाम् अह्नि प्रदोषः सुरसुन्दरीणाम् ॥

Segmented

भू-रेणुना रासभ-धूसरेन तिरोहिते वर्त्मनि लोचनानाम् न अस्ति अत्र तेजस्विभिः उत्सुकानाम् अह्नि प्रदोषः सुर-सुन्दरी

Analysis

Word Lemma Parse
भू भू pos=n,comp=y
रेणुना रेणु pos=n,g=m,c=3,n=s
रासभ रासभ pos=n,comp=y
धूसरेन धूसर pos=a,g=m,c=3,n=s
तिरोहिते तिरोधा pos=va,g=n,c=7,n=s,f=part
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
लोचनानाम् लोचन pos=n,g=n,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
तेजस्विभिः तेजस्विन् pos=a,g=m,c=3,n=p
उत्सुकानाम् उत्सुक pos=a,g=m,c=6,n=p
अह्नि अहर् pos=n,g=n,c=7,n=s
प्रदोषः प्रदोष pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
सुन्दरी सुन्दरी pos=n,g=f,c=6,n=p