Original

अथ विहितविधेयैर् आशु मुक्ता वितानैर् असितनगनितम्बश्यामभासां घनानाम् ।विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः ॥

Segmented

अथ विहित-विधा आशु मुक्ता-वितानैः असित-नग-नितम्ब-श्याम-भास् घनानाम् विकस्-अमल-धामन् प्राप नीलोत्पलानाम् श्रियम् अधिक-विशुद्धाम् वह्नि-दाहात् इव द्यौः

Analysis

Word Lemma Parse
अथ अथ pos=i
विहित विधा pos=va,comp=y,f=part
विधा विधा pos=va,g=m,c=3,n=p,f=krtya
आशु आशु pos=i
मुक्ता मुक्ता pos=n,comp=y
वितानैः वितान pos=n,g=m,c=3,n=p
असित असित pos=a,comp=y
नग नग pos=n,comp=y
नितम्ब नितम्ब pos=n,comp=y
श्याम श्याम pos=a,comp=y
भास् भास् pos=n,g=n,c=6,n=p
घनानाम् घन pos=n,g=n,c=6,n=p
विकस् विकस् pos=va,comp=y,f=part
अमल अमल pos=a,comp=y
धामन् धामन् pos=n,g=n,c=6,n=p
प्राप प्राप् pos=v,p=3,n=s,l=lit
नीलोत्पलानाम् नीलोत्पल pos=n,g=n,c=6,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
अधिक अधिक pos=a,comp=y
विशुद्धाम् विशुध् pos=va,g=f,c=2,n=s,f=part
वह्नि वह्नि pos=n,comp=y
दाहात् दाह pos=n,g=m,c=5,n=s
इव इव pos=i
द्यौः दिव् pos=n,g=,c=1,n=s