Original

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर् विभिन्नाः पयसां प्रपेदिरे ।उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥

Segmented

प्रवृद्ध-सिन्धु-ऊर्मि-चय-स्थवीयस् चयैः विभिन्नाः पयसाम् प्रपेदिरे उपात्त-संध्या-रुचि सरूप-ताम् पयोद-विच्छेद-लवैः कृशानवः

Analysis

Word Lemma Parse
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
सिन्धु सिन्धु pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
चय चय pos=n,comp=y
स्थवीयस् स्थवीयस् pos=a,g=n,c=6,n=p
चयैः चय pos=n,g=m,c=3,n=p
विभिन्नाः विभिद् pos=va,g=m,c=1,n=p,f=part
पयसाम् पयस् pos=n,g=n,c=6,n=p
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
उपात्त उपदा pos=va,comp=y,f=part
संध्या संध्या pos=n,comp=y
रुचि रुचि pos=n,g=m,c=3,n=p
सरूप सरूप pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पयोद पयोद pos=n,comp=y
विच्छेद विच्छेद pos=n,comp=y
लवैः लव pos=n,g=m,c=3,n=p
कृशानवः कृशानु pos=n,g=m,c=1,n=p