Original

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् ।व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं जलैर् वितेने दिवि धूमसंततिः ॥

Segmented

महा-अनले भिन्न-सित-अभ्र-पातिन् समेत्य सद्यः कथनेन फेन-ताम् व्रजद्भिः आर्द्र-इन्धन-वत् परिक्षयम् जलैः वितेने दिवि धूम-संततिः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अनले अनल pos=n,g=m,c=7,n=s
भिन्न भिद् pos=va,comp=y,f=part
सित सित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
पातिन् पातिन् pos=a,g=n,c=3,n=p
समेत्य समे pos=vi
सद्यः सद्यस् pos=i
कथनेन कथन pos=n,g=n,c=3,n=s
फेन फेन pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजद्भिः व्रज् pos=va,g=n,c=3,n=p,f=part
आर्द्र आर्द्र pos=a,comp=y
इन्धन इन्धन pos=n,comp=y
वत् वत् pos=i
परिक्षयम् परिक्षय pos=n,g=m,c=2,n=s
जलैः जल pos=n,g=n,c=3,n=p
वितेने वितन् pos=v,p=3,n=s,l=lit
दिवि दिव् pos=n,g=,c=7,n=s
धूम धूम pos=n,comp=y
संततिः संतति pos=n,g=f,c=1,n=s