Original

पराहतध्वस्तशिखे शिखावतो वपुष्य् अधिक्षिप्तसमिद्धतेजसि ।कृतास्पदास् तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥

Segmented

पराहन्-ध्वस्त-शिखा शिखावतो वपुष्य् अधिक्षिप्-समिद्ध-तेजसि कृत-आस्पदाः तप्त इव अयसि ध्वनिम् पयः-निपाताः प्रथमे वितेनिरे

Analysis

Word Lemma Parse
पराहन् पराहन् pos=va,comp=y,f=part
ध्वस्त ध्वंस् pos=va,comp=y,f=part
शिखा शिखा pos=n,g=n,c=7,n=s
शिखावतो शिखावन्त् pos=n,g=m,c=6,n=s
वपुष्य् वपुस् pos=n,g=n,c=7,n=s
अधिक्षिप् अधिक्षिप् pos=va,comp=y,f=part
समिद्ध समिन्ध् pos=va,comp=y,f=part
तेजसि तेजस् pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
आस्पदाः आस्पद pos=n,g=m,c=1,n=p
तप्त तप् pos=va,g=n,c=7,n=s,f=part
इव इव pos=i
अयसि अयस् pos=n,g=n,c=7,n=s
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
पयः पयस् pos=n,comp=y
निपाताः निपात pos=n,g=m,c=1,n=p
प्रथमे प्रथम pos=a,g=n,c=7,n=s
वितेनिरे वितन् pos=v,p=3,n=p,l=lit