Original

भित्त्वेव भाभिः सवितुर् मयूखाञ् जज्वाल विष्वग् विसृतस्फुलिङ्गः ।विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥

Segmented

भित्त्वा इव भाभिः सवितुः मयूखाञ् जज्वाल विसृत-स्फुलिङ्गः विदृ-अश्म-निनाद-धीरम् ध्वनिम् वितन्वन्न् अ कृशः कृशानुः

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
इव इव pos=i
भाभिः भा pos=n,g=f,c=3,n=p
सवितुः सवितृ pos=n,g=m,c=6,n=s
मयूखाञ् मयूख pos=n,g=m,c=2,n=p
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
विसृत विसृ pos=va,comp=y,f=part
स्फुलिङ्गः स्फुलिङ्ग pos=n,g=m,c=1,n=s
विदृ विदृ pos=va,comp=y,f=part
अश्म अश्मन् pos=n,comp=y
निनाद निनाद pos=n,comp=y
धीरम् धीर pos=a,g=m,c=2,n=s
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
वितन्वन्न् वितन् pos=va,g=m,c=1,n=s,f=part
pos=i
कृशः कृश pos=a,g=m,c=1,n=s
कृशानुः कृशानु pos=n,g=m,c=1,n=s