Original

ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् ज्वालासटैर् लङ्घितमेघपङ्क्तिः ।आयस्तसिंहाकृतिर् उत्पपात प्राण्यन्तम् इच्छन्न् इव जातवेदाः ॥

Segmented

ऊर्ध्वम् तिरश्चीनम् अधः च कीर्णैः ज्वाला-सटा लङ्घित-मेघ-पङ्क्तिः आयस्-सिंह-आकृतिः उत्पपात प्राणि-अन्तम् इच्छन्न् इव जातवेदाः

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्व pos=a,g=n,c=2,n=s
तिरश्चीनम् तिरश्चीन pos=a,g=n,c=2,n=s
अधः अधस् pos=i
pos=i
कीर्णैः कृ pos=va,g=m,c=3,n=p,f=part
ज्वाला ज्वाला pos=n,comp=y
सटा सटा pos=n,g=m,c=3,n=p
लङ्घित लङ्घय् pos=va,comp=y,f=part
मेघ मेघ pos=n,comp=y
पङ्क्तिः पङ्क्ति pos=n,g=m,c=1,n=s
आयस् आयस् pos=va,comp=y,f=part
सिंह सिंह pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
प्राणि प्राणिन् pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s