Original

हताहतेत्य् उद्धतभीष्मघोषैः समुज्झिता योद्धृभिर् अभ्यमित्रम् ।न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥

Segmented

हत हत इति उद्धत-भीष्म-घोषैः समुझिता योद्धृभिः अभ्यमित्रम् न हेतयः प्राप्त-तडित्-त्विषः खे विवस्वन्त्-अंशु-ज्वल् पतन्ति

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
हत हन् pos=v,p=2,n=p,l=lot
इति इति pos=i
उद्धत उद्धन् pos=va,comp=y,f=part
भीष्म भीष्म pos=a,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
समुझिता समुझ् pos=va,g=f,c=1,n=p,f=part
योद्धृभिः योद्धृ pos=n,g=m,c=3,n=p
अभ्यमित्रम् अभ्यमित्र pos=a,g=m,c=2,n=s
pos=i
हेतयः हेति pos=n,g=f,c=1,n=p
प्राप्त प्राप् pos=va,comp=y,f=part
तडित् तडित् pos=n,comp=y
त्विषः त्विष् pos=n,g=f,c=1,n=p
खे pos=n,g=n,c=7,n=s
विवस्वन्त् विवस्वन्त् pos=n,comp=y
अंशु अंशु pos=n,comp=y
ज्वल् ज्वल् pos=va,g=f,c=1,n=p,f=part
पतन्ति पत् pos=v,p=3,n=p,l=lat