Original

प्रवृत्तनक्तंदिवसंधिदीप्तैर् नभस्तलं गां च पिशङ्गयष्टिः ।अन्तर्हितार्कैः परितः पतद्भिश् छायाः समाचिक्षिपिरे वनानाम् ॥

Segmented

प्रवृत्त-नक्तंदिव-संधि-दीप्तैः नभस्तलम् गाम् च पिशङ्ग-यष्टिः अन्तर्हित-अर्कैः परितः पतद्भिः छायाः समाचिक्षिपिरे वनानाम्

Analysis

Word Lemma Parse
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
नक्तंदिव नक्तंदिव pos=n,comp=y
संधि संधि pos=n,comp=y
दीप्तैः दीप् pos=va,g=n,c=3,n=p,f=part
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
पिशङ्ग पिशङ्ग pos=a,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
अन्तर्हित अन्तर्धा pos=va,comp=y,f=part
अर्कैः अर्क pos=n,g=m,c=3,n=p
परितः परितस् pos=i
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
छायाः छाया pos=n,g=f,c=2,n=p
समाचिक्षिपिरे समाक्षिप् pos=v,p=3,n=p,l=lit
वनानाम् वन pos=n,g=n,c=6,n=p