Original

आक्षिप्तसम्पातम् अपेतशोभम् उद्वह्नि धूमाक्कुलदिग्विभागम् ।वृतं नभो भोगिकुलैर् अवस्थां परोपरुद्धस्य पुरस्य भेजे ॥

Segmented

आक्षिप्त-सम्पातम् अपेत-शोभम् उद्वह्नि धूम-आकुल-दिः-विभागम् वृतम् नभो भोगि-कुलैः अवस्थाम् पर-उपरुद्धस्य पुरस्य भेजे

Analysis

Word Lemma Parse
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
सम्पातम् सम्पात pos=n,g=n,c=1,n=s
अपेत अपे pos=va,comp=y,f=part
शोभम् शोभा pos=n,g=n,c=1,n=s
उद्वह्नि उद्वह्नि pos=a,g=n,c=1,n=s
धूम धूम pos=n,comp=y
आकुल आकुल pos=a,comp=y
दिः दिश् pos=n,comp=y
विभागम् विभाग pos=n,g=n,c=1,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
नभो नभस् pos=n,g=n,c=1,n=s
भोगि भोगिन् pos=n,comp=y
कुलैः कुल pos=n,g=n,c=3,n=p
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
उपरुद्धस्य उपरुध् pos=va,g=n,c=6,n=s,f=part
पुरस्य पुर pos=n,g=n,c=6,n=s
भेजे भज् pos=v,p=3,n=s,l=lit