Original

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।विभिन्नमर्यादम् इहातनोति नाश्वीयम् आशा जलधेर् इवाम्भः ॥

Segmented

समुल्लस्-प्रास-महा-ऊर्मि-मालम् परिस्फुरत्-चामर-फेन-पङ्क्ति विभिद्-मर्यादम् इह आतनोति न अश्वीयम् आशा जलधेः इव अम्भः

Analysis

Word Lemma Parse
समुल्लस् समुल्लस् pos=va,comp=y,f=part
प्रास प्रास pos=n,comp=y
महा महत् pos=a,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
मालम् माला pos=n,g=n,c=1,n=s
परिस्फुरत् परिस्फुर् pos=va,comp=y,f=part
चामर चामर pos=n,comp=y
फेन फेन pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,g=n,c=1,n=s
विभिद् विभिद् pos=va,comp=y,f=part
मर्यादम् मर्यादा pos=n,g=n,c=1,n=s
इह इह pos=i
आतनोति आतन् pos=v,p=3,n=s,l=lat
pos=i
अश्वीयम् अश्वीय pos=a,g=n,c=1,n=s
आशा आशा pos=n,g=f,c=2,n=p
जलधेः जलधि pos=n,g=m,c=6,n=s
इव इव pos=i
अम्भः अम्भस् pos=n,g=n,c=1,n=s