Original

दिङ्नागहस्ताकृतिम् उद्वहद्भिर् भोगैः प्रशस्तासितरत्ननीलैः ।रराज सर्पावलिर् उल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥

Segmented

दिङ्नाग-हस्त-आकृतिम् उद्वहद्भिः भोगैः प्रशस्त-असित-रत्न-नीलैः रराज सर्प-आवली उल्लसन्ती तरङ्ग-माला इव नभः-अर्णवस्य

Analysis

Word Lemma Parse
दिङ्नाग दिङ्नाग pos=n,comp=y
हस्त हस्त pos=n,comp=y
आकृतिम् आकृति pos=n,g=f,c=2,n=s
उद्वहद्भिः उद्वह् pos=va,g=m,c=3,n=p,f=part
भोगैः भोग pos=n,g=m,c=3,n=p
प्रशस्त प्रशंस् pos=va,comp=y,f=part
असित असित pos=a,comp=y
रत्न रत्न pos=n,comp=y
नीलैः नील pos=a,g=m,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
सर्प सर्प pos=n,comp=y
आवली आवलि pos=n,g=f,c=1,n=s
उल्लसन्ती उल्लस् pos=va,g=f,c=1,n=s,f=part
तरङ्ग तरंग pos=n,comp=y
माला माला pos=n,g=f,c=1,n=s
इव इव pos=i
नभः नभस् pos=n,comp=y
अर्णवस्य अर्णव pos=n,g=m,c=6,n=s