Original

जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं लसत्तडिल्लोलविषानलानि ।त्रासान् निरस्तां भुजगेन्द्रसेना नभश्चरैस् तत्पदवीं विवव्रे ॥

Segmented

जिह्वा-शतानि उल्लसयन्त्य् अजस्रम् लसत्-तडित्-लोल-विष-अनलानि त्रासान् निरस्ताम् भुजग-इन्द्र-सेना नभः-चरैः तद्-पदवीम् विवव्रे

Analysis

Word Lemma Parse
जिह्वा जिह्वा pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
उल्लसयन्त्य् उल्लसय् pos=v,p=3,n=p,l=lat
अजस्रम् अजस्रम् pos=i
लसत् लस् pos=va,comp=y,f=part
तडित् तडित् pos=n,comp=y
लोल लोल pos=a,comp=y
विष विष pos=n,comp=y
अनलानि अनल pos=n,g=n,c=1,n=p
त्रासान् त्रास pos=n,g=m,c=5,n=s
निरस्ताम् निरस् pos=va,g=f,c=2,n=s,f=part
भुजग भुजग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
नभः नभस् pos=n,comp=y
चरैः चर pos=a,g=m,c=3,n=p
तद् तद् pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s
विवव्रे विवृ pos=v,p=3,n=s,l=lit