Original

द्यौर् उन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर् मयूखैः ।क्षयं गतायाम् इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥

Segmented

द्यौः उन्ननाम इव दिशः प्रसेदुः स्फुटम् विसस्रे सवितुः मयूखैः क्षयम् गतायाम् इव यामवत्याम् पुनः समीयाय दिनम् दिन-श्रीः

Analysis

Word Lemma Parse
द्यौः दिव् pos=n,g=,c=1,n=s
उन्ननाम उन्नम् pos=v,p=3,n=s,l=lit
इव इव pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
प्रसेदुः प्रसद् pos=v,p=3,n=p,l=lit
स्फुटम् स्फुट pos=a,g=n,c=2,n=s
विसस्रे विसृ pos=v,p=3,n=s,l=lit
सवितुः सवितृ pos=n,g=m,c=6,n=s
मयूखैः मयूख pos=n,g=m,c=3,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
इव इव pos=i
यामवत्याम् यामवती pos=n,g=f,c=7,n=s
पुनः पुनर् pos=i
समीयाय समि pos=v,p=3,n=s,l=lit
दिनम् दिन pos=n,g=n,c=2,n=s
दिन दिन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s