Original

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।निनाय तेषां द्रुतम् उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥

Segmented

त्विषाम् ततिः पाटलित-अम्बुवाहा सा सर्वतः पूर्वसरा इव संध्या निनाय तेषाम् द्रुतम् उल्लसन्ती विनिद्र-ताम् लोचन-पङ्कजानि

Analysis

Word Lemma Parse
त्विषाम् त्विष् pos=n,g=f,c=6,n=p
ततिः तति pos=n,g=f,c=1,n=s
पाटलित पाटलित pos=a,comp=y
अम्बुवाहा अम्बुवाह pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सर्वतः सर्वतस् pos=i
पूर्वसरा पूर्वसर pos=a,g=f,c=1,n=s
इव इव pos=i
संध्या संध्या pos=n,g=f,c=1,n=s
निनाय नी pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
द्रुतम् द्रुतम् pos=i
उल्लसन्ती उल्लस् pos=va,g=f,c=1,n=s,f=part
विनिद्र विनिद्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
लोचन लोचन pos=n,comp=y
पङ्कजानि पङ्कज pos=n,g=n,c=2,n=p