Original

छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिर् इवापविद्याम् ।ययौ विकासं द्युतिर् इन्दुमौलेर् आलोकम् अभ्यादिशती गणेभ्यः ॥

Segmented

छायाम् विनिर्धूय तमः-मयीम् ताम् तत्त्वस्य संवित्तिः इव अपविद्याम् ययौ विकासम् द्युतिः इन्दुमौलेः आलोकम् अभ्यादिशती गणेभ्यः

Analysis

Word Lemma Parse
छायाम् छाया pos=n,g=f,c=2,n=s
विनिर्धूय विनिर्धू pos=vi
तमः तमस् pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तत्त्वस्य तत्त्व pos=n,g=n,c=6,n=s
संवित्तिः संवित्ति pos=n,g=f,c=1,n=s
इव इव pos=i
अपविद्याम् अपविद्या pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
विकासम् विकास pos=n,g=m,c=2,n=s
द्युतिः द्युति pos=n,g=f,c=1,n=s
इन्दुमौलेः इन्दुमौलि pos=n,g=m,c=6,n=s
आलोकम् आलोक pos=n,g=m,c=2,n=s
अभ्यादिशती अभ्यादिश् pos=va,g=f,c=1,n=s,f=part
गणेभ्यः गण pos=n,g=m,c=4,n=p