Original

तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।सुमेरुशृङ्गाद् इव बिम्बम् आर्कं पिशङ्गम् उच्चैर् उदियाय तेजः ॥

Segmented

तिरोहित-इन्दोः अथ शम्भु-मूर्ध्नः प्रणम्यमानम् तपसाम् निवासैः सुमेरु-शृङ्गात् इव बिम्बम् आर्कम् पिशङ्गम् उच्चैः उदियाय तेजः

Analysis

Word Lemma Parse
तिरोहित तिरोधा pos=va,comp=y,f=part
इन्दोः इन्दु pos=n,g=m,c=6,n=s
अथ अथ pos=i
शम्भु शम्भु pos=n,comp=y
मूर्ध्नः मूर्धन् pos=n,g=m,c=6,n=s
प्रणम्यमानम् प्रणम् pos=va,g=n,c=1,n=s,f=part
तपसाम् तपस् pos=n,g=n,c=6,n=p
निवासैः निवास pos=n,g=m,c=3,n=p
सुमेरु सुमेरु pos=n,comp=y
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s
इव इव pos=i
बिम्बम् बिम्ब pos=n,g=n,c=1,n=s
आर्कम् आर्क pos=a,g=n,c=1,n=s
पिशङ्गम् पिशङ्ग pos=a,g=n,c=1,n=s
उच्चैः उच्चैस् pos=i
उदियाय उदि pos=v,p=3,n=s,l=lit
तेजः तेजस् pos=n,g=n,c=1,n=s