Original

अंसस्थलैः केचिद् अभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् ।मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥

Segmented

अंस-स्थलैः केचिद् अभिन्न-धैर्याः स्कन्धेषु संश्लेषवताम् तरूणाम् मदेन मील्-नयनाः स लीलम् नागा इव स्रस्त-कराः निषेदुः

Analysis

Word Lemma Parse
अंस अंस pos=n,comp=y
स्थलैः स्थल pos=n,g=n,c=3,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अभिन्न अभिन्न pos=a,comp=y
धैर्याः धैर्य pos=n,g=m,c=1,n=p
स्कन्धेषु स्कन्ध pos=n,g=m,c=7,n=p
संश्लेषवताम् संश्लेषवत् pos=a,g=m,c=6,n=p
तरूणाम् तरु pos=n,g=m,c=6,n=p
मदेन मद pos=n,g=m,c=3,n=s
मील् मील् pos=va,comp=y,f=part
नयनाः नयन pos=n,g=m,c=1,n=p
pos=i
लीलम् लीला pos=n,g=n,c=2,n=s
नागा नाग pos=n,g=m,c=1,n=p
इव इव pos=i
स्रस्त स्रंस् pos=va,comp=y,f=part
कराः कर pos=n,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit