Original

गुरुस्थिराण्य् उत्तमवंशजत्वाद् विज्ञातसाराण्य् अनुशीलनेन ।केचित् समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥

Segmented

गुरु-स्थिरा उत्तम-वंश-ज-त्वात् विज्ञात-सारानि अनुशीलनेन केचित् समाश्रित्य गुणान् सुहृद्-कुलानि इव सुहृत्कुलानीव धनूंषि

Analysis

Word Lemma Parse
गुरु गुरु pos=a,comp=y
स्थिरा स्थिर pos=a,g=n,c=2,n=p
उत्तम उत्तम pos=a,comp=y
वंश वंश pos=n,comp=y
pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
सारानि सार pos=n,g=n,c=2,n=p
अनुशीलनेन अनुशीलन pos=n,g=n,c=3,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
समाश्रित्य समाश्रि pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
सुहृद् सुहृद् pos=n,comp=y
कुलानि कुल pos=n,g=n,c=2,n=p
इव इव pos=i
सुहृत्कुलानीव धनुस् pos=n,g=n,c=2,n=p
धनूंषि स्था pos=v,p=3,n=p,l=lit