Original

स सम्प्रधार्यैवम् अहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः ।प्रस्वापनास्त्रं द्रुतम् आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥

Segmented

स सम्प्रधार्य एवम् अहार्य-सारः सारम् विनेष्यन् सगणस्य शत्रोः प्रस्वापन-अस्त्रम् द्रुतम् आजहार ध्वान्तम् घन-आनद्धः इव अर्धरात्रः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रधार्य सम्प्रधारय् pos=vi
एवम् एवम् pos=i
अहार्य अहार्य pos=a,comp=y
सारः सार pos=n,g=m,c=1,n=s
सारम् सार pos=n,g=m,c=2,n=s
विनेष्यन् विनी pos=va,g=m,c=1,n=s,f=part
सगणस्य सगण pos=n,g=m,c=6,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
प्रस्वापन प्रस्वापन pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
द्रुतम् द्रुतम् pos=i
आजहार आहृ pos=v,p=3,n=s,l=lit
ध्वान्तम् ध्वान्त pos=n,g=n,c=2,n=s
घन घन pos=n,comp=y
आनद्धः आनह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अर्धरात्रः अर्धरात्र pos=n,g=m,c=1,n=s