Original

परस्य भूयान् विवरे ऽभियोगः प्रसह्य संरक्षणम् आत्मरन्ध्रे ।भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा न सम्भवत्य् एव वनेचरेषु ॥

Segmented

परस्य भूयान् विवरे ऽभियोगः प्रसह्य संरक्षणम् आत्म-रन्ध्रे भीष्मे ऽप्य् असंभाव्यम् इदम् गुरौ वा न सम्भवत्य् एव वनेचरेषु

Analysis

Word Lemma Parse
परस्य पर pos=n,g=m,c=6,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
विवरे विवर pos=n,g=n,c=7,n=s
ऽभियोगः अभियोग pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
संरक्षणम् संरक्षण pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
रन्ध्रे रन्ध्र pos=n,g=n,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
ऽप्य् अपि pos=i
असंभाव्यम् असंभाव्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
वा वा pos=i
pos=i
सम्भवत्य् सम्भू pos=v,p=3,n=s,l=lat
एव एव pos=i
वनेचरेषु वनेचर pos=a,g=m,c=7,n=p