Original

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।स्थितप्रयातेषु ससौष्ठवश् च लक्ष्येषु पातः सदृशः शराणाम् ॥

Segmented

प्रहीयते कार्य-वश-आगतेषु स्थानेषु विष्टम्भ्-तया न देहः स्थित-प्रयातेषु स सौष्ठवः च लक्ष्येषु पातः सदृशः शराणाम्

Analysis

Word Lemma Parse
प्रहीयते प्रहा pos=v,p=3,n=s,l=lat
कार्य कार्य pos=n,comp=y
वश वश pos=n,comp=y
आगतेषु आगम् pos=va,g=n,c=7,n=p,f=part
स्थानेषु स्थान pos=n,g=n,c=7,n=p
विष्टम्भ् विष्टम्भ् pos=va,comp=y,f=part
तया ता pos=n,g=f,c=3,n=s
pos=i
देहः देह pos=n,g=m,c=1,n=s
स्थित स्था pos=va,comp=y,f=part
प्रयातेषु प्रया pos=va,g=n,c=7,n=p,f=part
pos=i
सौष्ठवः सौष्ठव pos=n,g=m,c=1,n=s
pos=i
लक्ष्येषु लक्ष्य pos=n,g=n,c=7,n=p
पातः पात pos=n,g=m,c=1,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
शराणाम् शर pos=n,g=m,c=6,n=p