Original

अंसाव् अवष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।धृता विकारांस् त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥

Segmented

अंसाव् अवष्टम्भ्-नतौ समाधिः शिरोधराया रह्-प्रयासः धृता विकारांस् त्यजता मुखेन प्रसाद-लक्ष्मीः शशलाञ्छनस्य

Analysis

Word Lemma Parse
अंसाव् अंस pos=n,g=m,c=1,n=d
अवष्टम्भ् अवष्टम्भ् pos=va,comp=y,f=part
नतौ नम् pos=va,g=m,c=1,n=d,f=part
समाधिः समाधि pos=n,g=m,c=1,n=s
शिरोधराया शिरोधरा pos=n,g=f,c=6,n=s
रह् रह् pos=va,comp=y,f=part
प्रयासः प्रयास pos=n,g=m,c=1,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
विकारांस् विकार pos=n,g=m,c=2,n=p
त्यजता त्यज् pos=va,g=n,c=3,n=s,f=part
मुखेन मुख pos=n,g=n,c=3,n=s
प्रसाद प्रसाद pos=n,comp=y
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
शशलाञ्छनस्य शशलाञ्छन pos=n,g=m,c=6,n=s