Original

मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।सहिष्णवो नेह युधाम् अभिज्ञा नागा नगोच्छ्रायम् इवाक्षिपन्तः ॥

Segmented

मद-स्रुति-श्यामित-गण्ड-लेखाः क्रामन्ति विक्रम्-नर-अधिरूढाः सहिष्णवो न इह युधाम् अभिज्ञा नागा नग-उच्छ्रायम् इव आक्षिपन्तः

Analysis

Word Lemma Parse
मद मद pos=n,comp=y
स्रुति स्रुति pos=n,comp=y
श्यामित श्यामित pos=a,comp=y
गण्ड गण्ड pos=n,comp=y
लेखाः लेखा pos=n,g=m,c=1,n=p
क्रामन्ति क्रम् pos=v,p=3,n=p,l=lat
विक्रम् विक्रम् pos=va,comp=y,f=part
नर नर pos=n,comp=y
अधिरूढाः अधिरुह् pos=va,g=m,c=1,n=p,f=part
सहिष्णवो सहिष्णु pos=a,g=m,c=1,n=p
pos=i
इह इह pos=i
युधाम् युध् pos=n,g=f,c=6,n=p
अभिज्ञा अभिज्ञ pos=a,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
उच्छ्रायम् उच्छ्राय pos=n,g=m,c=2,n=s
इव इव pos=i
आक्षिपन्तः आक्षिप् pos=va,g=m,c=1,n=p,f=part