Original

महारथानां प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनम् उत्थितानाम् ।आमूललूनैर् अतिमन्युनेव मातङ्गहस्तैर् व्रियते न पन्थाः ॥

Segmented

महा-रथानाम् प्रतिदन्तिन्-अनीकम् अधि स्यद-स्यन्दनम् उत्थितानाम् आ मूल-लूनैः अति मन्युना इव मातङ्ग-हस्तैः व्रियते न पन्थाः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
प्रतिदन्तिन् प्रतिदन्तिन् pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
अधि अधि pos=i
स्यद स्यद pos=n,comp=y
स्यन्दनम् स्यन्दन pos=n,g=n,c=1,n=s
उत्थितानाम् उत्था pos=va,g=m,c=6,n=p,f=part
pos=i
मूल मूल pos=n,comp=y
लूनैः लू pos=va,g=m,c=3,n=p,f=part
अति अति pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
इव इव pos=i
मातङ्ग मातंग pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
व्रियते वृ pos=v,p=3,n=s,l=lat
pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s