Original

असृङ्नदीनाम् उपचीयमानैर् विदारयद्भिः पदवीं ध्वजिन्याः ।उच्छ्रायम् आयान्ति न शोणितौघैः पङ्कैर् इवाश्यानघनैस् तटानि ॥

Segmented

असृज्-नदीनाम् उपचीयमानैः विदारयद्भिः पदवीम् ध्वजिन्याः उच्छ्रायम् आयान्ति न शोणित-ओघैः पङ्कैः इव आश्यान-घनैः तटानि

Analysis

Word Lemma Parse
असृज् असृज् pos=n,comp=y
नदीनाम् नदी pos=n,g=f,c=6,n=p
उपचीयमानैः उपचि pos=va,g=m,c=3,n=p,f=part
विदारयद्भिः विदारय् pos=va,g=m,c=3,n=p,f=part
पदवीम् पदवी pos=n,g=f,c=2,n=s
ध्वजिन्याः ध्वजिनी pos=n,g=f,c=6,n=s
उच्छ्रायम् उच्छ्राय pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
pos=i
शोणित शोणित pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
पङ्कैः पङ्क pos=n,g=m,c=3,n=p
इव इव pos=i
आश्यान आश्या pos=va,comp=y,f=part
घनैः घन pos=n,g=m,c=3,n=p
तटानि तट pos=n,g=n,c=1,n=p