Original

ततः किराताधिपतेर् अलघ्वीम् आजिक्रियां वीक्ष्य विवृद्धमन्युः ।स तर्कयामास विविक्ततर्कश् चिरं विचिन्वन्न् इति कारणानि ॥

Segmented

ततः किरात-अधिपतेः अलघ्वीम् आजि-क्रियाम् वीक्ष्य विवृद्ध-मन्युः स तर्कयामास विविक्त-तर्कः चिरम् विचिन्वन्न् इति कारणानि

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरात किरात pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
अलघ्वीम् अलघु pos=a,g=f,c=2,n=s
आजि आजि pos=n,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
विवृद्ध विवृध् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
विविक्त विविच् pos=va,comp=y,f=part
तर्कः तर्क pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
विचिन्वन्न् विचि pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
कारणानि कारण pos=n,g=n,c=2,n=p