Original

यथैव तूलकं वायोर् गमनागमने वशम् तथोत्साहवशं यायाद् ऋद्धिश्चैवं समृध्यति ॥

Segmented

यथा एव तूलकम् वायोः गमन-आगमने वशम् तथा उत्साह-वशम् यायात् ऋद्धिः च एवम् समृध्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
तूलकम् तूलक pos=n,g=n,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
गमन गमन pos=n,comp=y
आगमने आगमन pos=n,g=n,c=7,n=s
वशम् वश pos=a,g=n,c=1,n=s
तथा तथा pos=i
उत्साह उत्साह pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
यायात् या pos=v,p=3,n=s,l=vidhilin
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
pos=i
एवम् एवम् pos=i
समृध्यति समृध् pos=v,p=3,n=s,l=lat