Original

एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् कथं करोमि येनेदं पुनर्मे न भवेदिति ॥

Segmented

एक-एकस्मिन् छले सुष्ठु परितप्य विचिन्तयेत् कथम् करोमि येन इदम् पुनः मे न भवेत् इति

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
एकस्मिन् एक pos=n,g=m,c=7,n=s
छले छल pos=n,g=m,c=7,n=s
सुष्ठु सुष्ठु pos=i
परितप्य परितप् pos=vi
विचिन्तयेत् विचिन्तय् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i