Original

तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम् ॥

Segmented

तस्मात् उत्सङ्ग-गे सर्पे यथा उत्तिष्ठति सत्वरम् निद्रा-आलस्य-आगमे तद्वत् प्रतिकुर्वीत सत्वरम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
उत्सङ्ग उत्सङ्ग pos=n,comp=y
गे pos=a,g=m,c=7,n=s
सर्पे सर्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
उत्तिष्ठति उत्था pos=v,p=3,n=s,l=lat
सत्वरम् सत्वर pos=a,g=n,c=2,n=s
निद्रा निद्रा pos=n,comp=y
आलस्य आलस्य pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
तद्वत् तद्वत् pos=i
प्रतिकुर्वीत प्रतिकृ pos=v,p=3,n=s,l=vidhilin
सत्वरम् सत्वर pos=a,g=n,c=2,n=s