Original

तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम् स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् ॥

Segmented

तत्र खड्गम् यथा भ्रष्टम् गृह्णीयात् स भयः त्वरम् स्मृति-खड्गम् तथा भ्रष्टम् गृह्णीयान् नरकान् स्मरन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
यथा यथा pos=i
भ्रष्टम् भ्रंश् pos=va,g=m,c=2,n=s,f=part
गृह्णीयात् ग्रह् pos=v,p=3,n=s,l=vidhilin
pos=i
भयः भय pos=n,g=m,c=1,n=s
त्वरम् त्वर pos=n,g=m,c=2,n=s
स्मृति स्मृति pos=n,comp=y
खड्गम् खड्ग pos=n,g=m,c=2,n=s
तथा तथा pos=i
भ्रष्टम् भ्रंश् pos=va,g=m,c=2,n=s,f=part
गृह्णीयान् ग्रह् pos=v,p=3,n=s,l=vidhilin
नरकान् नरक pos=n,g=m,c=2,n=p
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part