Original

क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम् खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह ॥

Segmented

क्लेश-प्रहारान् संरक्षेत् क्लेशान् च प्रहरेद् दृढम् खड्ग-युद्धम् इव आपन्नः शिक्षितेन अरिणा सह

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
प्रहारान् प्रहार pos=n,g=m,c=2,n=p
संरक्षेत् संरक्ष् pos=v,p=3,n=s,l=vidhilin
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
pos=i
प्रहरेद् प्रहृ pos=v,p=3,n=s,l=vidhilin
दृढम् दृढ pos=a,g=n,c=2,n=s
खड्ग खड्ग pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इव इव pos=i
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
शिक्षितेन शिक्षय् pos=va,g=m,c=3,n=s,f=part
अरिणा अरि pos=n,g=m,c=3,n=s
सह सह pos=i