Original

बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् सुसमाप्तं च तन्मुञ्चेद् उत्तरोत्तरतृष्णया ॥

Segmented

बल-नाश-अनुबन्धे तु पुनः कर्तुम् परित्यजेत् सुसमाप्तम् च तत् मुञ्चेत् उत्तरोत्तर-तृष्णया

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
नाश नाश pos=n,comp=y
अनुबन्धे अनुबन्ध pos=n,g=m,c=7,n=s
तु तु pos=i
पुनः पुनर् pos=i
कर्तुम् कृ pos=vi
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin
सुसमाप्तम् सुसमाप्त pos=a,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मुञ्चेत् मुच् pos=v,p=3,n=s,l=vidhilin
उत्तरोत्तर उत्तरोत्तर pos=a,comp=y
तृष्णया तृष्णा pos=n,g=f,c=3,n=s