Original

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः पुण्यामृतैः कथं तृप्तिर् विपाकमधुरैः शिवैः ॥

Segmented

कामैः न तृप्तिः संसारे क्षुर-धार-मधु-उपमैः पुण्य-अमृतैः कथम् तृप्तिः विपाक-मधुरैः शिवैः

Analysis

Word Lemma Parse
कामैः काम pos=n,g=m,c=3,n=p
pos=i
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
संसारे संसार pos=n,g=m,c=7,n=s
क्षुर क्षुर pos=n,comp=y
धार धारा pos=n,comp=y
मधु मधु pos=n,comp=y
उपमैः उपम pos=a,g=n,c=3,n=p
पुण्य पुण्य pos=n,comp=y
अमृतैः अमृत pos=n,g=n,c=3,n=p
कथम् कथम् pos=i
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
विपाक विपाक pos=n,comp=y
मधुरैः मधुर pos=a,g=m,c=3,n=p
शिवैः शिव pos=a,g=m,c=3,n=p