Original

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् ॥

Segmented

यत् एव आपद्यते कर्म तद्-कर्म-व्यसनी भवेत् तद्-कर्म-शौण्डः अतृप्त-आत्मा क्रीडा-फल-सुख-ईप्सु-वत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
आपद्यते आपद् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
व्यसनी व्यसनिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
शौण्डः शौण्ड pos=a,g=m,c=1,n=s
अतृप्त अतृप्त pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्रीडा क्रीडा pos=n,comp=y
फल फल pos=n,comp=y
सुख सुख pos=n,comp=y
ईप्सु ईप्सु pos=a,comp=y
वत् वत् pos=i