Original

संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव ॥

Segmented

संक्लेश-पक्ष-मध्यस्थः भवेद् दृप्तः सहस्रशः दुर्योधनः क्लेश-गणैः सिंहो मृग-गणैः इव

Analysis

Word Lemma Parse
संक्लेश संक्लेश pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
सहस्रशः सहस्रशस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्लेश क्लेश pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सिंहो सिंह pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i