Original

ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति ॥

Segmented

ते मानिनो विजयिनः च त एव शूरा ये मान-शत्रु-विजयाय वहन्ति मानम् ये तम् स्फुरतम् अपि मान-रिपुम् निहत्य कामम् जने जय-फलम् प्रतिपादयन्ति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मानिनो मानिन् pos=a,g=m,c=1,n=p
विजयिनः विजयिन् pos=a,g=m,c=1,n=p
pos=i
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
शूरा शूर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मान मान pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
विजयाय विजय pos=n,g=m,c=4,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
मानम् मान pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
स्फुरतम् स्फुर् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
मान मान pos=n,comp=y
रिपुम् रिपु pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
कामम् कामम् pos=i
जने जन pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
प्रतिपादयन्ति प्रतिपादय् pos=v,p=3,n=p,l=lat