Original

सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः ॥

Segmented

सर्वतः परिभूताः च मान-स्तब्धाः तपस्विनः ते ऽपि चेद् मानिनाम् मध्ये दीनाः तु वद कीदृशाः

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
परिभूताः परिभू pos=va,g=m,c=1,n=p,f=part
pos=i
मान मान pos=n,comp=y
स्तब्धाः स्तम्भ् pos=va,g=m,c=1,n=p,f=part
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
चेद् चेद् pos=i
मानिनाम् मानिन् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
दीनाः दीन pos=a,g=m,c=1,n=p
तु तु pos=i
वद वद् pos=v,p=2,n=s,l=lot
कीदृशाः कीदृश pos=a,g=m,c=1,n=p