Original

मानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः ॥

Segmented

मानेन दुर्गतिम् नीता मानुष्ये अपि हत-उत्सवाः पर-पिण्ड-आशिनः दासा मूर्खा दुर्दर्शनाः कृशाः

Analysis

Word Lemma Parse
मानेन मान pos=n,g=m,c=3,n=s
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
मानुष्ये मानुष्य pos=n,g=n,c=7,n=s
अपि अपि pos=i
हत हन् pos=va,comp=y,f=part
उत्सवाः उत्सव pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
दासा दास pos=n,g=m,c=1,n=p
मूर्खा मूर्ख pos=a,g=m,c=1,n=p
दुर्दर्शनाः दुर्दर्शन pos=a,g=m,c=1,n=p
कृशाः कृश pos=a,g=m,c=1,n=p